श्रीराम स्तुति नमामि भक्त वत्सलं

नमामि भक्त-वत्सलं, कृपालु-शील-कोमलम्। भजामि ते पदाम्बुजं,

श्रीराम स्तुति
नमामि भक्त वत्सलं- फोटो : social Media

नमामि भक्त वत्सलं


नमामि भक्त वत्सलं ।कृपालु शील कोमलं ॥

भजामि ते पदांबुजं ।अकामिनां स्वधामदं ॥


निकाम श्याम सुंदरं ।भवाम्बुनाथ मंदरं ॥

प्रफुल्ल कंज लोचनं ।मदादि दोष मोचनं ॥


प्रलंब बाहु विक्रमं ।प्रभोऽप्रमेय वैभवं ॥

निषंग चाप सायकं ।धरं त्रिलोक नायकं ॥


दिनेश वंश मंडनं ।महेश चाप खंडनं ॥

मुनींद्र संत रंजनं ।सुरारि वृन्द भंजनं ॥


मनोज वैरि वंदितं । अजादि देव सेवितं ॥

विशुद्ध बोध विग्रहं ।समस्त दूषणापहं ॥


नमामि इंदिरा पतिं ।सुखाकरं सतां गतिं ॥

भजे सशक्ति सानुजं ।शची पति प्रियानुजं ॥


त्वदंघ्रि मूल ये नराः ।भजंति हीन मत्सराः ॥

पतंति नो भवार्णवे ।वितर्क वीचि संकुले ॥


विविक्त वासिनः सदा ।भजंति मुक्तये मुदा ॥

निरस्य इंद्रियादिकं ।प्रयांति ते गतिं स्वकं ॥


तमेकमद्भुतं प्रभुं ।निरीहमीश्वरं विभुं ॥

जगद्गुरुं च शाश्वतं ।तुरीयमेव केवलं ॥


भजामि भाव वल्लभं ।कुयोगिनां सुदुर्लभं ॥

स्वभक्त कल्प पादपं ।समं सुसेव्यमन्वहं ॥


अनूप रूप भूपतिं ।नतोऽहमुर्विजा पतिं ॥

प्रसीद मे नमामि ते ।पदाब्ज भक्ति देहि मे ॥


पठंति ये स्तवं इदं ।नरादरेण ते पदं ॥

व्रजंति नात्र संशयं ।त्वदीय भक्ति संयुताः ॥

Editor's Picks