नमामि भक्त वत्सलं
नमामि भक्त वत्सलं ।कृपालु शील कोमलं ॥
भजामि ते पदांबुजं ।अकामिनां स्वधामदं ॥
निकाम श्याम सुंदरं ।भवाम्बुनाथ मंदरं ॥
प्रफुल्ल कंज लोचनं ।मदादि दोष मोचनं ॥
प्रलंब बाहु विक्रमं ।प्रभोऽप्रमेय वैभवं ॥
निषंग चाप सायकं ।धरं त्रिलोक नायकं ॥
दिनेश वंश मंडनं ।महेश चाप खंडनं ॥
मुनींद्र संत रंजनं ।सुरारि वृन्द भंजनं ॥
मनोज वैरि वंदितं । अजादि देव सेवितं ॥
विशुद्ध बोध विग्रहं ।समस्त दूषणापहं ॥
नमामि इंदिरा पतिं ।सुखाकरं सतां गतिं ॥
भजे सशक्ति सानुजं ।शची पति प्रियानुजं ॥
त्वदंघ्रि मूल ये नराः ।भजंति हीन मत्सराः ॥
पतंति नो भवार्णवे ।वितर्क वीचि संकुले ॥
विविक्त वासिनः सदा ।भजंति मुक्तये मुदा ॥
निरस्य इंद्रियादिकं ।प्रयांति ते गतिं स्वकं ॥
तमेकमद्भुतं प्रभुं ।निरीहमीश्वरं विभुं ॥
जगद्गुरुं च शाश्वतं ।तुरीयमेव केवलं ॥
भजामि भाव वल्लभं ।कुयोगिनां सुदुर्लभं ॥
स्वभक्त कल्प पादपं ।समं सुसेव्यमन्वहं ॥
अनूप रूप भूपतिं ।नतोऽहमुर्विजा पतिं ॥
प्रसीद मे नमामि ते ।पदाब्ज भक्ति देहि मे ॥
पठंति ये स्तवं इदं ।नरादरेण ते पदं ॥
व्रजंति नात्र संशयं ।त्वदीय भक्ति संयुताः ॥